________________
३४६ ।
[ हैम-शदानुशासनस्य प्रात् नियः
घ्य -आयादेशौ स्यातां, निष्कामे असमते चार्थे ।
___ प्रणाय्यः-शिष्यश्चौरोः वा ॥२३॥ धाय्या-पायय-सान्नाय्य-निकाय्यम् भक्-मान-हविष्-निवासे । ५ । १ । २४ ।
एते
ऋगादिषु
यथासङ्ख्यं ध्यणन्ताः
निपात्यन्ते । धाय्या ऋक.
पाय्यं मानम् , सान्नाय्यं हविः,
___ निकाय्यो निवासः ॥२४॥ परिचारपो-पचाय्या-ऽऽनाय्य-समूह्य
चित्यं अग्नौ । ५। १ । २५ ।