________________
स्वीपज्ञ-लघुवृत्तिः ।
। ३४७ एते. अग्नौ
निपात्यन्ते । परिचाय्यः-उपचाय्यः आनाय्यः-समूह्यः,
चित्यो वा
अग्निः ।। २५ ॥ याज्या दानर्चि । ५। १ । २६ । यजेः करणदानर्चि ध्यण स्यात् ।
- याज्या ॥ २६ ॥ तव्याऽनीयौ । ५ । १ । २७ । एतो धातोः
स्याताम् । ..... कर्त्तव्यः, करणीयः ॥ २७ ॥