________________
३८ ।
[ हैम-शब्दानुशासनस्य
%3
य एत् चाऽऽतः । ५ । १ । २८ । स्वरान्ताद् धातोः
यः स्यात् ,
आत एच्च । चेयम् . नेयम् ,
देयम् , धेयम् ।। २८ ॥ शकि-तकि-चति-यति-शसि-सहि-यजि
भजि-पवर्गात् । ५। १ । २९ । एभ्यः पवर्गान्ताच
यः स्यात् । शक्यम् , तक्यम् .
- चत्यम् यत्यम् , शस्यम् , सह्यम् , यज्यम् , भज्यम् ,
तप्यम् , गम्यम् ॥ २९ ॥ यमि-मदि-गदोऽनुपसर्गात् । ५। १।३०।