SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ ३८ । [ हैम-शब्दानुशासनस्य %3 य एत् चाऽऽतः । ५ । १ । २८ । स्वरान्ताद् धातोः यः स्यात् , आत एच्च । चेयम् . नेयम् , देयम् , धेयम् ।। २८ ॥ शकि-तकि-चति-यति-शसि-सहि-यजि भजि-पवर्गात् । ५। १ । २९ । एभ्यः पवर्गान्ताच यः स्यात् । शक्यम् , तक्यम् . - चत्यम् यत्यम् , शस्यम् , सह्यम् , यज्यम् , भज्यम् , तप्यम् , गम्यम् ॥ २९ ॥ यमि-मदि-गदोऽनुपसर्गात् । ५। १।३०।
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy