SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ स्वोपश-लघुवृत्तिः । - - एभ्यः __ अनुपसर्गेभ्यः यः स्यात् । यम्यम् , मद्यम् , गद्यम् । अनुपसर्गात् इति किम् ? ॥ ३० ॥ चरेः, आङस्त्वगुरौ । ५। १ । ३१ । अनुपसर्गात् चरेः _आपूर्वात् तु अ-गुरौ यः स्यात् । चर्यः, आचर्यो देशः। ___ अ-गुरौ इति किम् ? आचार्यः ॥३१॥ वर्या-पसर्या-ऽवद्य-पण्यं उपेय-ऋतुमती गद्य-विक्रेये । ५ । १ ३२ । एते उपेयादिषु यथासङ्ख्यं
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy