________________
स्वोपश-लघुवृत्तिः ।
-
-
एभ्यः __ अनुपसर्गेभ्यः
यः स्यात् । यम्यम् , मद्यम् , गद्यम् । अनुपसर्गात् इति किम् ?
॥ ३० ॥ चरेः, आङस्त्वगुरौ । ५। १ । ३१ । अनुपसर्गात् चरेः _आपूर्वात् तु अ-गुरौ
यः स्यात् । चर्यः, आचर्यो देशः।
___ अ-गुरौ इति किम् ? आचार्यः ॥३१॥ वर्या-पसर्या-ऽवद्य-पण्यं उपेय-ऋतुमती
गद्य-विक्रेये । ५ । १ ३२ । एते उपेयादिषु
यथासङ्ख्यं