________________
हैम-शब्दानुशासनस्य
यान्ताः निपात्यन्ते। ..
वर्या कन्या, उपसर्या गौः, ___ अवयं गर्यम्,
पण्या गौः ॥ ३२ ॥ स्वामि-वैश्येऽर्यः । ५ । १ । ३३ ।
अतः
स्वामि-वैश्ययोः यः स्यात् । अर्थ:-स्वामी वैश्यो वा। आर्योऽन्यः ॥३३॥
वा करणे । ५। १ । ३४ । वहे .. करणे यः स्यात् ।
वा शकटम् ॥ ३४ ।। नाम्नो वदः क्यप् च । ५। १।३५ । अनुपसर्गात् नाम्नः पराद्
बदेः ..