SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ हैम-शब्दानुशासनस्य यान्ताः निपात्यन्ते। .. वर्या कन्या, उपसर्या गौः, ___ अवयं गर्यम्, पण्या गौः ॥ ३२ ॥ स्वामि-वैश्येऽर्यः । ५ । १ । ३३ । अतः स्वामि-वैश्ययोः यः स्यात् । अर्थ:-स्वामी वैश्यो वा। आर्योऽन्यः ॥३३॥ वा करणे । ५। १ । ३४ । वहे .. करणे यः स्यात् । वा शकटम् ॥ ३४ ।। नाम्नो वदः क्यप् च । ५। १।३५ । अनुपसर्गात् नाम्नः पराद् बदेः ..
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy