________________
स्वोपक्ष-लघुवृत्तिः ।
। ३५१ क्यपयौ स्याताम् ।
ब्रह्मोद्यम, ब्रह्मवद्यम् । नाम्नः इति किम् । वाद्यम ?
अनुपसर्गात् इत्येव ? प्रवाद्यम् ॥३५॥ हत्या-भूयं भावे ।। १ । ३६ । अनुपसर्गाद्
नाम्नः परौ
हत्या-भूयौ
भावे
क्यबन्तौ साधू स्तः । ब्रह्महत्या.
देवभूयं गतः । भाव इति किम् ? श्व-घात्या सा ॥३६॥ अग्निचित्या । ५। १ । ३७ । अग्नेः परात् चेः
स्त्री भावे क्यप स्यात् ।
अग्निचित्या ॥ ३७ ॥