SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष-लघुवृत्तिः । । ३५१ क्यपयौ स्याताम् । ब्रह्मोद्यम, ब्रह्मवद्यम् । नाम्नः इति किम् । वाद्यम ? अनुपसर्गात् इत्येव ? प्रवाद्यम् ॥३५॥ हत्या-भूयं भावे ।। १ । ३६ । अनुपसर्गाद् नाम्नः परौ हत्या-भूयौ भावे क्यबन्तौ साधू स्तः । ब्रह्महत्या. देवभूयं गतः । भाव इति किम् ? श्व-घात्या सा ॥३६॥ अग्निचित्या । ५। १ । ३७ । अग्नेः परात् चेः स्त्री भावे क्यप स्यात् । अग्निचित्या ॥ ३७ ॥
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy