SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ ३५२ । [ हैम-शब्दानुशासनस्य % 3D - खेय-मृषोद्ये । ५ । १ । ३८ । एतौ क्यवन्तो साधू स्तः । निखेयम्, मृषोद्यम ॥ ३८ ॥ कुप्य-भिद्योध्य-सिध्य-तिष्य-पुष्य-युग्याऽऽज्य-सूर्यं नाम्नि । ५ । १ । ३९ । एते क्यबन्ताः संज्ञायां निपात्यन्ते । कुप्यं धनम, भिद्यम . ऊध्यो नदः, सिध्यः, तिष्यः, पुष्यः, युग्यं वाहनम, आज्यं घृतम, सूर्यो रविः ॥ ३९ ॥ दृ-वृग-स्तु-जुषेति-शासः ५। १ । ४० ।
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy