________________
३५२ ।
[ हैम-शब्दानुशासनस्य
% 3D
-
खेय-मृषोद्ये । ५ । १ । ३८ ।
एतौ
क्यवन्तो
साधू स्तः ।
निखेयम्, मृषोद्यम ॥ ३८ ॥ कुप्य-भिद्योध्य-सिध्य-तिष्य-पुष्य-युग्याऽऽज्य-सूर्यं नाम्नि । ५ । १ । ३९ । एते क्यबन्ताः संज्ञायां
निपात्यन्ते । कुप्यं धनम, भिद्यम .
ऊध्यो नदः, सिध्यः, तिष्यः, पुष्यः,
युग्यं वाहनम, आज्यं घृतम,
सूर्यो रविः ॥ ३९ ॥ दृ-वृग-स्तु-जुषेति-शासः ५। १ । ४० ।