________________
स्वोपन-लघुत्तिः ।
एभ्यः क्यप स्यात् ।
आइत्यः, प्रावृत्यः, अवश्यम्तुत्यः।
जुष्यः, इत्यः, शिष्यः ॥ ४० ॥ ऋदुपान्त्याद् अ-कृषि-चत्-ऋत्रः
। ५ । १ । ४१ । ऋदुपान्त्याद् धातोः
कृषि-वृति-ऋचिवर्जात् क्यप् स्यात् ।
वृत्यम्। अ-कृपि-दृचः-इति किम् ?
कल्प्यम् , चय॑म् , अय॑म् ॥ ४१ ।। कृ-वृषि-मृजि-शंसि-गुहि-दुहि-जपो वा
। ५ । १ । ४२ । एभ्यः क्यप
वा स्यात् ।