SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ स्वोपन-लघुत्तिः । एभ्यः क्यप स्यात् । आइत्यः, प्रावृत्यः, अवश्यम्तुत्यः। जुष्यः, इत्यः, शिष्यः ॥ ४० ॥ ऋदुपान्त्याद् अ-कृषि-चत्-ऋत्रः । ५ । १ । ४१ । ऋदुपान्त्याद् धातोः कृषि-वृति-ऋचिवर्जात् क्यप् स्यात् । वृत्यम्। अ-कृपि-दृचः-इति किम् ? कल्प्यम् , चय॑म् , अय॑म् ॥ ४१ ।। कृ-वृषि-मृजि-शंसि-गुहि-दुहि-जपो वा । ५ । १ । ४२ । एभ्यः क्यप वा स्यात् ।
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy