SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ ३५४ ] कृत्यम्-कार्यम् । मृज्यम्-मार्ग्यम् । वृ' यम्-वर्ण्यम् । [ हैम-शब्दानुशासनस्य गुह्यम् - गोह्यम् । शस्यम् - शंस्यम् । दुह्यम् - दोह्यम् । जप्यम् - जाप्यम् ॥ ४२ ॥ जि-विपू-न्यो हलि-मुञ्ज-कल्के । ५ । १ । ४३ । जित्यो हलिः नेः वि पूर्वाभ्यां च पू-नीभ्यां यथासङ्ख्यं हलि- मुअ - कल्केषु कर्मसु क्यप् स्यात् । विपूयो मुञ्जः, विनीयः कल्पः । हलि-मुअ - कल्क इति किम् ? जेवम्, विपव्यम्, विनेयम् ||४३||
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy