________________
३५४ ]
कृत्यम्-कार्यम् ।
मृज्यम्-मार्ग्यम् ।
वृ' यम्-वर्ण्यम् ।
[ हैम-शब्दानुशासनस्य
गुह्यम् - गोह्यम् ।
शस्यम् - शंस्यम् ।
दुह्यम् - दोह्यम् ।
जप्यम् - जाप्यम् ॥ ४२ ॥
जि-विपू-न्यो हलि-मुञ्ज-कल्के
। ५ । १ । ४३ ।
जित्यो हलिः
नेः वि पूर्वाभ्यां च पू-नीभ्यां
यथासङ्ख्यं
हलि- मुअ - कल्केषु कर्मसु
क्यप् स्यात् ।
विपूयो मुञ्जः,
विनीयः कल्पः ।
हलि-मुअ - कल्क इति किम् ? जेवम्, विपव्यम्, विनेयम् ||४३||