________________
-::
-:
स्वोपश-लघुवृत्तिः ।
[ ३५५ पदाऽस्वैरि-बाह्या-पक्ष्ये ग्रहः । ५।१।४४। एषु अर्थषु
ग्रहः
__ क्यप् स्यात् । प्रगृह्य-पदम् .
गृह्याः परतन्त्राः, ग्रामगृह्याबाह्येत्यर्थः,
___ गुणगृह्या-गुणपक्ष्याः ॥ ४४ ।। भृगोऽसंज्ञायाम् । ५। १ । ४५ । भृगः असंज्ञायां क्यप् स्यात् ।
भृत्यः-पोष्णः । अ-संज्ञायां इति किम् ?
भार्या पत्नी ॥ ४५ ॥ समो वा । ५।। ४६ । संपूर्वाद् भृगः क्यप् वा स्यात् ।
संभृत्यः-संभार्यः ।। ४६ ॥