________________
३५६ ]
ते कृत्याः । ५ । । १ ४७ ।
ध्यणू - तव्यानीय-य क्यप्प्रत्ययाः
कृत्याः स्युः ॥ ४७ ॥
क- तृचौ । ५ । १ । ४८ ।
धातोरेतौ
| हम शब्दानुशासनस्य
कर्त्तरि स्याताम् ।
धातोः अच् स्यात् ।
एभ्यः
-
पाचकः, पक्ता ॥ ४८ ॥
अच् । ५ । १ । ४१ ।
करः, हरः || ४९ ॥
लिहादिभ्यः । ५ । १ । ५० ।
अच स्यात् ।
लेहः, शेषः ॥ ५० ॥
ब्रुत्रः स्यात् ।
ब्रुवः । ५ । १ । ५१ ।
ब्रूगः अचि
ब्राह्मणत्रुवः ॥ ५१ ॥