________________
७२ )
तस्मात्
इच्छायां अर्थे
सन् वा स्यात्,
[ हैम-शब्दानुशासनस्य
न तु इच्छा-सन्नन्तात् ।
चिकीर्षति, जिगमिपति | तुमहत् इति किम् ? यानेनेच्छति,
मुक्तिमिच्छति मैत्रस्य । इच्छायामिति किम् ?
तत् इति किम् ?
भोक्तुं याति ।
अ - तत्सन इति किम् ? चिकीर्षितुमिच्छति ।
जुगुप्सिते ॥ २१ ॥
द्वितीयायाः काम्य: । ३ । ४ । २२ ।
द्वितीयान्तात्
इच्छायां काम्यो वा स्यात् ।