SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ७२ ) तस्मात् इच्छायां अर्थे सन् वा स्यात्, [ हैम-शब्दानुशासनस्य न तु इच्छा-सन्नन्तात् । चिकीर्षति, जिगमिपति | तुमहत् इति किम् ? यानेनेच्छति, मुक्तिमिच्छति मैत्रस्य । इच्छायामिति किम् ? तत् इति किम् ? भोक्तुं याति । अ - तत्सन इति किम् ? चिकीर्षितुमिच्छति । जुगुप्सिते ॥ २१ ॥ द्वितीयायाः काम्य: । ३ । ४ । २२ । द्वितीयान्तात् इच्छायां काम्यो वा स्यात् ।
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy