________________
स्वोपज्ञ - लघुवृत्ति: ]
t t
प्रयोक्तृव्यापारे णिग् । ३ । ४ । २० ।
कुर्वन्तं यः प्रयुङ्क्ते तद्व्यापारे वाच्ये धातोर्णिग् वा स्यात् ।
कारयति, भिक्षां वासयति,
राजानमागमयति,
कंसं घातयति,
पुष्येण चन्द्रं योजयति, उज्जयिन्याः प्रस्थितों
माहिष्मत्यां सूर्यमुद्गमयति ।। १० ।
तुमहद् इच्छायां सन् अ-तत्सनः
। ३ । ४ । २१ ।
यो धातुः इषेः कर्म,
इषिणैव च समानकर्तृकः सतुमर्हः,