________________
७०
[हेम-शब्दानुशासनस्य लुब् न स्यात् ।
रोरूयः ॥ ९६ ॥ चुरादिभ्यो णिच् ।३।४। १७ । एभ्यः धातुभ्यः स्वार्थे णिच् स्यात् ।
चोरयति, पदयते ॥ १७ ॥ युजादेवा । ३।४ । १८ । एभ्यः स्वार्थे णिच् वा स्यात् । योजयति,-योजति ।
साहयति,-सहति ॥ १८॥ भूङः प्राप्तौ णिङ् ।३। ४ । १९ । भुवः प्राप्त्यर्थात्
णिङ वा स्याद् । भावयते,-भवते।
प्राप्तौ इति किम् ? भवति ॥ १९ ॥