________________
स्वीपक्ष-लघुवृत्तिः।
____ भृशं शोभते,
__ भृशं रोचते ॥ ९३ ॥ बहुलं लुप् । ३ । ४ । १४ । यह लुप् बहुलं स्यात् ।
बोभूयते,-चोभवीति । बहुलवचनात् काचित् भवति, -
लोलूया, पोपूया ॥ १३ ॥ अचि । ३।४।१५।
यडः अचि परे लुप् स्यात् ।
चेच्यः, नेन्यः ॥ १५ ॥ नोतः । ३।४ । १६ । उदन्ताद् विहितस्य यङः
अचि परे