________________
६८ ]
धातोः यङ् स्यात् । चङ्क्रम्यते ।
कुटिल इति किम् ? भृशं क्रामति ॥ १९ ॥
गृ-लुप- सद-चर-जप-जभ दश-दहो ग
गह्यार्थेभ्य एव एभ्यः
[ हैम-शब्दानुशासनस्य
निजेगिल्यते, लोलुप्यते.
यङ् स्यात् ।
जञ्जप्यते, जञ्जभ्यते,
। ३ । ४ । १२ ।
सासद्यते, चञ्चूर्यते,
ग इति किम् ?
दन्दश्यते, दन्दह्यते ।
साधु जपति, भृशं निगिरति ॥ १२ ॥
न गृणा - शुभ-रुचः । ३ । ४ । १३ ।
एभ्यःयङ् न स्यात् ।
निन्द्यं गृणाति,