SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ ६८ ] धातोः यङ् स्यात् । चङ्क्रम्यते । कुटिल इति किम् ? भृशं क्रामति ॥ १९ ॥ गृ-लुप- सद-चर-जप-जभ दश-दहो ग गह्यार्थेभ्य एव एभ्यः [ हैम-शब्दानुशासनस्य निजेगिल्यते, लोलुप्यते. यङ् स्यात् । जञ्जप्यते, जञ्जभ्यते, । ३ । ४ । १२ । सासद्यते, चञ्चूर्यते, ग इति किम् ? दन्दश्यते, दन्दह्यते । साधु जपति, भृशं निगिरति ॥ १२ ॥ न गृणा - शुभ-रुचः । ३ । ४ । १३ । एभ्यःयङ् न स्यात् । निन्द्यं गृणाति,
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy