SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष-लघुवृत्ति: एकस्वरात् इति किम् ? भृशं चकास्ति । वा इति किम् ? लुनीहि लुनीहीत्येव अयं लुनातीत्यादि यथा स्यात् ॥९॥ अट्य-ति-सूत्रि-मूत्रि-सूच्यशूर्णोः ।३।३।१०। भृशा-ऽऽभीक्ष्ण्यार्थवृत्तिभ्यः यङ् स्यात् । अटाटयते, अरायते, सोसूज्यते, मोमूत्र्यते, सोसूच्यते, अशाश्यते प्रोर्णोनूयते ॥ १० ॥ गत्यर्थात् कुटिले । ३।४ । ११ । व्यअनादेःएकस्वराद् गत्यर्थात् कुटिले एवार्थे वर्तमानाद्
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy