________________
स्वोपक्ष-लघुवृत्ति:
एकस्वरात् इति किम् ?
भृशं चकास्ति । वा इति किम् ? लुनीहि लुनीहीत्येव अयं लुनातीत्यादि यथा
स्यात् ॥९॥ अट्य-ति-सूत्रि-मूत्रि-सूच्यशूर्णोः ।३।३।१०।
भृशा-ऽऽभीक्ष्ण्यार्थवृत्तिभ्यः
यङ् स्यात् । अटाटयते, अरायते,
सोसूज्यते, मोमूत्र्यते, सोसूच्यते, अशाश्यते
प्रोर्णोनूयते ॥ १० ॥ गत्यर्थात् कुटिले । ३।४ । ११ । व्यअनादेःएकस्वराद्
गत्यर्थात् कुटिले एवार्थे वर्तमानाद्