________________
६६ ]
[हैम-शब्दानुशासनस्य व्यञ्जनादेरेकस्वराद् भृशाऽऽभीक्ष्ण्ये यङ्
वा । ३।४।९। गुण-क्रियाणां
अधिश्रयणाऽऽदीनां क्रियान्तराव्यवधानेनसाकल्येन संपत्तिः फलातिरेको वा
भृशत्वं । प्रधानक्रियायाः विक्लेदादेः
क्रियान्तराऽव्यधानेन
___आवृत्तिः आभीक्ष्ण्यं । तद्विशिष्टार्थवृत्तेः धातोः व्यञ्जनादेः एकस्वराद्
यङ् वा स्यात् । पापच्यते। व्यञ्जनादेरिति किम् ?
भृशमीक्षते।
-