SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ६६ ] [हैम-शब्दानुशासनस्य व्यञ्जनादेरेकस्वराद् भृशाऽऽभीक्ष्ण्ये यङ् वा । ३।४।९। गुण-क्रियाणां अधिश्रयणाऽऽदीनां क्रियान्तराव्यवधानेनसाकल्येन संपत्तिः फलातिरेको वा भृशत्वं । प्रधानक्रियायाः विक्लेदादेः क्रियान्तराऽव्यधानेन ___आवृत्तिः आभीक्ष्ण्यं । तद्विशिष्टार्थवृत्तेः धातोः व्यञ्जनादेः एकस्वराद् यङ् वा स्यात् । पापच्यते। व्यञ्जनादेरिति किम् ? भृशमीक्षते। -
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy