________________
स्वोपश-लघुवृत्तिः] निशानाद्यर्थेभ्यः
स्वार्थे
सन स्यात्, दीर्घश्चैषां
द्वित्वे
पूर्वस्य । शीशांसति, दीदांसति,
मीमांसते, बीभत्सते । अर्थोक्तिः किम् ?
अर्थान्तरे मा भूत् ? निशानम् , अवदानम् ,
मानयति, बाधयति ॥ ७ ॥ धातोः कण्ड्वादेर्यक् । ३।४।८। एभ्योः धातुभ्यः
स्वार्थे
यक् स्यात् । कण्डूयति, कण्डूयते, महीयते।
धातोरिति किम् । कण्डूः ॥ ८॥