SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ स्वोपश-लघुवृत्तिः] निशानाद्यर्थेभ्यः स्वार्थे सन स्यात्, दीर्घश्चैषां द्वित्वे पूर्वस्य । शीशांसति, दीदांसति, मीमांसते, बीभत्सते । अर्थोक्तिः किम् ? अर्थान्तरे मा भूत् ? निशानम् , अवदानम् , मानयति, बाधयति ॥ ७ ॥ धातोः कण्ड्वादेर्यक् । ३।४।८। एभ्योः धातुभ्यः स्वार्थे यक् स्यात् । कण्डूयति, कण्डूयते, महीयते। धातोरिति किम् । कण्डूः ॥ ८॥
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy