________________
६४ ]
[ हैम-शब्दानुशासनस्य
क्षान्तौ वर्तमानात्
स्वार्थ सन् स्यात् जुगुप्सते, तितिक्षते । गर्दा-क्षान्तौ इति किम ?
गोपनम् , तेजनम् ॥ ५ ॥ कितः संशय-प्रतीकारे । ३।४।६। कितः संशय-प्रतीकारार्थात् स्वार्थे
सन् स्यात् । विचिकित्सति मे मनः,
व्याधि चिकित्सति । संशय-प्रतीकारार्थ इति किम् ?
केतयति ॥ ६ ॥ शान-दान्-मान्-बधाद निशानाऽऽर्जवविचार-वैरूप्ये दीर्घश्चेतः ।३।४।७। एभ्यः
यथासङ्ख्यं