SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ ६४ ] [ हैम-शब्दानुशासनस्य क्षान्तौ वर्तमानात् स्वार्थ सन् स्यात् जुगुप्सते, तितिक्षते । गर्दा-क्षान्तौ इति किम ? गोपनम् , तेजनम् ॥ ५ ॥ कितः संशय-प्रतीकारे । ३।४।६। कितः संशय-प्रतीकारार्थात् स्वार्थे सन् स्यात् । विचिकित्सति मे मनः, व्याधि चिकित्सति । संशय-प्रतीकारार्थ इति किम् ? केतयति ॥ ६ ॥ शान-दान्-मान्-बधाद निशानाऽऽर्जवविचार-वैरूप्ये दीर्घश्चेतः ।३।४।७। एभ्यः यथासङ्ख्यं
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy