SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ २०८ ) । हैम-शदानुशासनस्य - अतः प्रत्ययात् लुक । ४ । २ । ८५ । धातोः परों यः अदन्तः प्रत्ययः ततः परस्य . हेः लुक् स्यात् । दीव्य । ___ अत इति किम् ? राध्नुहि । प्रत्ययात् इति किम् ? पापहि ॥८५॥ अ-संयोगाद ओः । ४ । २ । ८६ । अ-संयोगात् परौ य उः, तदन्तात् प्रत्ययात् परस्य हेः लुक् स्यात् । सुनु । अ-संयोगात इति किम् ? अक्ष्णुहि । . उः इति किम् ? क्रीणीहि ।। ८६ ॥ व-मि अविति वा । ४ । २ । ८७ । अ संयोगात् परो य उ, तदन्तस्य प्रत्ययस्य
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy