________________
२०८ )
। हैम-शदानुशासनस्य
-
अतः प्रत्ययात् लुक । ४ । २ । ८५ । धातोः परों
यः अदन्तः प्रत्ययः ततः परस्य . हेः लुक् स्यात् । दीव्य । ___ अत इति किम् ? राध्नुहि ।
प्रत्ययात् इति किम् ? पापहि ॥८५॥ अ-संयोगाद ओः । ४ । २ । ८६ । अ-संयोगात् परौ य उः,
तदन्तात् प्रत्ययात् परस्य हेः लुक् स्यात् ।
सुनु । अ-संयोगात इति किम् ? अक्ष्णुहि ।
. उः इति किम् ? क्रीणीहि ।। ८६ ॥ व-मि अविति वा । ४ । २ । ८७ । अ संयोगात् परो य उ,
तदन्तस्य प्रत्ययस्य