________________
स्वोपश-लघुवृत्तिः ]
लुग वा स्यात् ,
व-मादौ अ-विति परे। सुन्वः-सुनुवः ।
सुन्म:-सुनुमः । अ-विति इति किम् ? सुनोमि।
अ-संयोगात् इत्येव ? तक्ष्णुवः ॥८७।। कृगो वि च ।४।२। ८८ । कृगः परस्य उतः
यादौ व-मि चाऽविति लुक् स्यात् । ___ कुर्युः. कुर्वः, कुर्मः ॥ ८८ ॥ अत: शित्युत् । ४।। ८९ । शिति अ-विति य उः । तन्निमित्तस्य कृगः
अतः उः स्यात् । कुरु। __ अ-विति इत्येव । करोति ॥ ८९ ॥