SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ स्वोपश-लघुवृत्तिः ] लुग वा स्यात् , व-मादौ अ-विति परे। सुन्वः-सुनुवः । सुन्म:-सुनुमः । अ-विति इति किम् ? सुनोमि। अ-संयोगात् इत्येव ? तक्ष्णुवः ॥८७।। कृगो वि च ।४।२। ८८ । कृगः परस्य उतः यादौ व-मि चाऽविति लुक् स्यात् । ___ कुर्युः. कुर्वः, कुर्मः ॥ ८८ ॥ अत: शित्युत् । ४।। ८९ । शिति अ-विति य उः । तन्निमित्तस्य कृगः अतः उः स्यात् । कुरु। __ अ-विति इत्येव । करोति ॥ ८९ ॥
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy