________________
१०]
[ हैम-शब्दानुशासनस्य
-
इनाऽस्त्योलुक् । ४।२।९० । नस्य अस्तेः अतः शिति अ-विति
लुक् स्यात् ।
रुन्द्धः, स्तः ।
अत इत्येव । आस्ताम् ।। ९० ॥ वा द्विषाऽऽतोऽनः पुस । ४।२। ९१ द्विषः आदन्ताच्च परस्य
शितः, अ-वितः
___ अनः स्थाने पुस् वा स्यात् । .. अद्विषुः-अद्विषन् ।
अयुः-अयान् ॥ ९१ ॥ सिज-विदोऽभुवः । ४ । २ । ९२ । सिच्प्रत्यययाद्
विदश्च धातोः
परस्य