SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ १०] [ हैम-शब्दानुशासनस्य - इनाऽस्त्योलुक् । ४।२।९० । नस्य अस्तेः अतः शिति अ-विति लुक् स्यात् । रुन्द्धः, स्तः । अत इत्येव । आस्ताम् ।। ९० ॥ वा द्विषाऽऽतोऽनः पुस । ४।२। ९१ द्विषः आदन्ताच्च परस्य शितः, अ-वितः ___ अनः स्थाने पुस् वा स्यात् । .. अद्विषुः-अद्विषन् । अयुः-अयान् ॥ ९१ ॥ सिज-विदोऽभुवः । ४ । २ । ९२ । सिच्प्रत्यययाद् विदश्च धातोः परस्य
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy