________________
स्वोपज्ञ-लघुवृत्तिः ।
__ अनः पुसू स्यात् । न चेद् भुवः परः सिच् स्यात् । अकार्षः, अविदुः ।
अ-भुव इति किम् ? अभूवन् ॥ ९२ ।। द्वयुक्त-जक्षपश्चतः । ४ । २ । ९३ । कृतद्वित्वाद् जक्षपञ्चकाच परस्य । शितः अवितः
अनः पुस् स्यात् ।। अजुहवुः, अजाः , - अदरिदुः, अजागरुः,
अचकासुः, अशासुः ।।९३॥ अन्तो नो लुक् । ४।२।९४ । द्वयुक्तजक्षपञ्चकात् परस्य
शितः अ-वितः __अन्तः नः लुक स्यात् ।