SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ २१९) । हैम-शब्दानुशासनस्य जुह्वति, जुह्वत्, जक्षति, जक्षत् , दरिद्रति, दरिद्रत् ।। ९४ ॥ शौ वा । ४ । २ । ९५ । द्वयुक्तजक्षपञ्चकात् परस्य अन्तः नः शिविषये - लुगू वा स्यात् । ददति-ददन्ति कुलानि। जक्षति-जक्षन्ति । दरिद्रति-दरिद्रन्ति ॥ ९५ ॥ इनश्चाऽऽतः । ४ । २ । ९६ । द्वयुक्तजक्षणश्चतः नश्च शिति अ-विति आतः लुक् स्यात् । मिमते, दरिद्रति, क्रीणन्ति। अ-वितीत्येव? अजहाम , अक्रीगाम् ।।९६॥
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy