________________
२१९)
। हैम-शब्दानुशासनस्य
जुह्वति, जुह्वत्, जक्षति, जक्षत् ,
दरिद्रति, दरिद्रत् ।। ९४ ॥ शौ वा । ४ । २ । ९५ । द्वयुक्तजक्षपञ्चकात् परस्य
अन्तः नः शिविषये -
लुगू वा स्यात् । ददति-ददन्ति कुलानि। जक्षति-जक्षन्ति ।
दरिद्रति-दरिद्रन्ति ॥ ९५ ॥ इनश्चाऽऽतः । ४ । २ । ९६ । द्वयुक्तजक्षणश्चतः नश्च शिति अ-विति
आतः लुक् स्यात् । मिमते, दरिद्रति, क्रीणन्ति। अ-वितीत्येव?
अजहाम , अक्रीगाम् ।।९६॥