________________
स्वोपज्ञ - लघुवृत्ति: ]
[ and
एषामीर्व्यञ्जनेऽदः । ४ । २ । ९७ ।
द्वयुक्त - जक्षपश्ञ्चतः श्नश्च
आत:
व्यञ्जनादौ
व्यञ्जन इति किम् ? मिमते
दरिद्रः
शिति अ-विति
इः स्यात् न तु दासंज्ञस्य । मिमीते, लुनीतः ।
अ-द इति किम् ? दत्तः, धत्तः ॥९७॥
इर्दरिद्रः । ४ । २ । ९८ ।
व्यञ्जनादौ
आतः
शिति अ-विति
इः स्यात् ।
दरिद्रितः ।
व्यञ्जन इत्येव ? दरिद्रति ||१८||