SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ-लघुवृत्तिः । [ २०७ वित्तं धन-प्रतीतम् । ४।। ८२ । विन्दतेः परस्य क्तस्य नत्वाभावो निपात्यते, धन-प्रतीतयोः पर्यायश्चेत् । वित्तं धनम् , वित्तः प्रतीतः, धन-प्रतीतमिति किम् ? विन्नः ॥ ८२ ॥ हु-धुटो हेधिः । ४ । २ । ८३ । होवूडन्ताच्च परस्य हैः धिः स्यात् । जुहुधि, विद्धि ।। ८३ ॥ शास-अस्-हनः शाधि-एधि जहि । ४ । २ । ८४ । शासू-असर-हनां हन्तानां यथासंख्यं शाधि-एधि-जहयः स्युः । शाधि, एघि, जहि ॥ ८४ ॥
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy