________________
स्वोपज्ञ-लघुवृत्तिः ।
[ २०७ वित्तं धन-प्रतीतम् । ४।। ८२ । विन्दतेः परस्य
क्तस्य
नत्वाभावो निपात्यते, धन-प्रतीतयोः पर्यायश्चेत् ।
वित्तं धनम् , वित्तः प्रतीतः, धन-प्रतीतमिति किम् ?
विन्नः ॥ ८२ ॥ हु-धुटो हेधिः । ४ । २ । ८३ । होवूडन्ताच्च परस्य हैः धिः स्यात् ।
जुहुधि, विद्धि ।। ८३ ॥ शास-अस्-हनः शाधि-एधि जहि
। ४ । २ । ८४ । शासू-असर-हनां हन्तानां
यथासंख्यं शाधि-एधि-जहयः स्युः ।
शाधि, एघि, जहि ॥ ८४ ॥