SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ २०६ ] [ हैम-शब्दानुशासनस्य अ-वात इति किम् ? निर्वाते वातः ॥ ७९ ॥ अनुपसर्गाः क्षीबो-दलाघ-कृश-परिकृशफुल्लो-त्फुल्ल-संफुटलाः। ४ । २ । ८० । अनुपसर्गाः क्तान्ताः एते निपात्यन्ते । क्षीवः, उल्लाघः - कृशः, परिकृशः, फुल्लः, उत्फुल्लः, संफुल्लः । अनुपसर्गा इति किम् ? प्रक्षीवितः ॥ ८० ॥ भित्तं शकलम् । ४ । २ । ८१ । भिदेः परस्य क्तस्य ___नत्वाभावो निपात्यते, शकलपर्यायश्चेत् । भित्तं शकलमित्यर्थः । शकलमिति किम् ? भिन्नम् ॥ ८१ ॥
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy