SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ स्वोपन-लघुवृत्ति । दु-गुभ्यां परस्य क्तयोः तः न: स्यात् , - तद्योगे दु-गोरुश्च । ... दूनः-दूनवान् । गून:-गूनवान् ॥ ७७ ॥ क्ष-शुषि-पचो म-क-वम् । ४ । २ । ७८ । एभ्यः परस्य क्तयोस्तः यथासख्यं म-क-वाः स्युः । क्षामः, क्षामवान् । शुष्कः, शुष्कवान् । पक्वः, पक्ववान् ॥ ७८ ॥ निर्वाणमवाते । ४ । २ । ७९ । अ-बाते कर्त्तरि निपूर्वाद् वातेः परस्य क्तयोः तः नो निपात्यते । निर्वाणो मुनिः ।
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy