________________
स्वोपन-लघुवृत्ति । दु-गुभ्यां परस्य क्तयोः तः
न: स्यात् , - तद्योगे दु-गोरुश्च । ... दूनः-दूनवान् ।
गून:-गूनवान् ॥ ७७ ॥ क्ष-शुषि-पचो म-क-वम् । ४ । २ । ७८ । एभ्यः परस्य क्तयोस्तः
यथासख्यं म-क-वाः स्युः । क्षामः, क्षामवान् । शुष्कः, शुष्कवान् ।
पक्वः, पक्ववान् ॥ ७८ ॥ निर्वाणमवाते । ४ । २ । ७९ । अ-बाते कर्त्तरि
निपूर्वाद् वातेः परस्य क्तयोः तः नो निपात्यते ।
निर्वाणो मुनिः ।