________________
२०४ ]
क्षीणाऽऽयुर्जाल्मः ।
क्षीणकः - क्षितस्तपस्वी ॥ ७५ ॥
ऋ-ही-घ्रा भ्रात्रा- उन्द-नुद-विन्ते
। ४ । २ । ७६ ।
एभ्यः परस्य
क्तयोः तः
ऋणम्-ऋतम् ।
[ हैम-शब्दानुशासनद
हीण: - ह्रीतः ।
न् वा स्तात् ।
घ्राणः-घ्रातः |
हीणवान् - हीतवान् ।
भ्राणः- ध्रातः
समुन्नः - समुत्तः ।
नुन्नः -नुत्तः
त्राणः, -त्रातः ।
।
विन्नः - वित्तः ॥ ७६ ॥
दु-गोरू च । ४ । २ । ७७ ।