SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ २०४ ] क्षीणाऽऽयुर्जाल्मः । क्षीणकः - क्षितस्तपस्वी ॥ ७५ ॥ ऋ-ही-घ्रा भ्रात्रा- उन्द-नुद-विन्ते । ४ । २ । ७६ । एभ्यः परस्य क्तयोः तः ऋणम्-ऋतम् । [ हैम-शब्दानुशासनद हीण: - ह्रीतः । न् वा स्तात् । घ्राणः-घ्रातः | हीणवान् - हीतवान् । भ्राणः- ध्रातः समुन्नः - समुत्तः । नुन्नः -नुत्तः त्राणः, -त्रातः । । विन्नः - वित्तः ॥ ७६ ॥ दु-गोरू च । ४ । २ । ७७ ।
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy