SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष-लघुवृत्तिः ) २०३ सिनो ग्रासः स्वयमेव । कर्म-कर्तरीति किम् ? सिता ग्रासा मैत्रेण ॥७३॥ क्षेः क्षी चाऽध्यार्थे । ४ । २ । ७४ । ध्यणोऽर्थो भाव-कर्मणी, ततोऽन्यस्मिन्नर्थे क्तयोः तः क्षेः परस्य नः स्यात् , तद्योगे क्षेः क्षीश्च । क्षीणः, क्षीणवान् मैत्रः । अ-ध्यार्थे इति किम् ? क्षितमस्य । ७४॥ वाऽऽक्रोश-दैन्ये । ४ । २ । ७५ । आक्रोशे दैन्ये च गम्ये क्षेः परस्य । अ-ध्यार्थे क्तयोः तः न् वा स्यात् , तद्योगे क्षीश्च ।
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy