________________
स्वोपक्ष-लघुवृत्तिः )
२०३ सिनो ग्रासः स्वयमेव । कर्म-कर्तरीति किम् ?
सिता ग्रासा मैत्रेण ॥७३॥ क्षेः क्षी चाऽध्यार्थे । ४ । २ । ७४ । ध्यणोऽर्थो भाव-कर्मणी, ततोऽन्यस्मिन्नर्थे
क्तयोः तः क्षेः परस्य
नः स्यात् ,
तद्योगे क्षेः क्षीश्च । क्षीणः, क्षीणवान् मैत्रः ।
अ-ध्यार्थे इति किम् ? क्षितमस्य । ७४॥ वाऽऽक्रोश-दैन्ये । ४ । २ । ७५ । आक्रोशे दैन्ये च गम्ये
क्षेः परस्य । अ-ध्यार्थे क्तयोः तः न् वा स्यात् ,
तद्योगे क्षीश्च ।