SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ २०) [ हैम-शब्दानुशासनस्य अख्या-ध्य इति किम् ? ख्यातः, ध्यातः । आतः परस्य इति किम् ? दरिद्रितः ॥ ७१ ।। पू-दिवि-अञ्चे शाऽद्यूताऽनपादाने ।४ । २ । ७२ । एभ्यः यथासङ्ख्यं नाशाद्यर्थेभ्यः परस्य क्तयोः तः नः स्यात् । पूना यवाः, आयुनः, समक्नौ पक्षौ । नाशाऽद्यूताऽनपादान इति किम् ? पूतम् , द्यूतम् , उदक्तं जलम् ॥ ७२ ॥ सेासे कर्मकर्तरि । ४ । ५। ७३ । सेः परस्य । क्तयोः तः ग्रासे कर्मकर्तरि नः स्यात् ।
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy