________________
२०)
[ हैम-शब्दानुशासनस्य
अख्या-ध्य इति किम् ?
ख्यातः, ध्यातः । आतः परस्य इति किम् ?
दरिद्रितः ॥ ७१ ।। पू-दिवि-अञ्चे शाऽद्यूताऽनपादाने
।४ । २ । ७२ । एभ्यः
यथासङ्ख्यं नाशाद्यर्थेभ्यः परस्य
क्तयोः तः नः स्यात् । पूना यवाः, आयुनः, समक्नौ पक्षौ ।
नाशाऽद्यूताऽनपादान इति किम् ? पूतम् , द्यूतम् , उदक्तं जलम् ॥ ७२ ॥ सेासे कर्मकर्तरि । ४ । ५। ७३ । सेः परस्य ।
क्तयोः तः ग्रासे कर्मकर्तरि
नः स्यात् ।