SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ स्वोपन लघुवृत्तिः । । २०१ सूयत्यादिभ्यो नवभ्यः ओदियश्च परस्य क्तयोः तः नः स्यात् । सूनः, सूनवान् . दूनः, दूनवान, लग्नः, लग्नवान् ॥ ७० ॥ व्यञ्जनान्तस्थातोऽख्याध्यः ।४।२७१। ख्या-ध्यावर्जस्य धातोः यद् व्यञ्जनं, तस्मात् परा याऽन्तस्था, ___ तस्याः परो यः आः, तस्मात् परस्य क्तयोः तः नः स्यात् । स्त्यानः, स्त्यानवान् । व्यअन इति किम् ? यातः। अन्तस्था इति किम् ? स्नातः ___ आतः इति किम् ? च्युतः । धाताय॑जनेति किम् ? निर्यातः ।
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy