________________
स्वोपन लघुवृत्तिः ।
। २०१ सूयत्यादिभ्यो नवभ्यः
ओदियश्च परस्य क्तयोः तः नः स्यात् । सूनः, सूनवान् . दूनः, दूनवान,
लग्नः, लग्नवान् ॥ ७० ॥ व्यञ्जनान्तस्थातोऽख्याध्यः ।४।२७१। ख्या-ध्यावर्जस्य धातोः
यद् व्यञ्जनं, तस्मात् परा याऽन्तस्था,
___ तस्याः परो यः आः, तस्मात् परस्य
क्तयोः तः नः स्यात् । स्त्यानः, स्त्यानवान् ।
व्यअन इति किम् ? यातः। अन्तस्था इति किम् ? स्नातः
___ आतः इति किम् ? च्युतः । धाताय॑जनेति किम् ? निर्यातः ।