SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ २०० । [ हैम-शदानुशासनस्य धूनिः, धूनः, धूनवान् । अ-प्र इति किम् ? - पूर्तिः, पूर्तः, पूर्त्तवान् ॥ ६८ ॥ रदाद्-अमूल-मदः क्तयोर्दस्य च । ४ । २ । ६९ । मूञ्छि-मदिवर्जाद् र-दन्तात् परस्य क्तयोः तस्य तयोगे धातु-दश्च नः स्यात् । पूर्णः, पूर्णवान् , भिन्नः, भिन्नगन् । अ-मूछे-मद इति किम् ? मृतः, मत्तः । रदान्तस्येति किम् ? चरितम् , मुदितम् ॥ ६९ ॥ सूयत्याद्योदितः । ४ । २ । ७० ।
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy