________________
२०० ।
[ हैम-शदानुशासनस्य
धूनिः, धूनः, धूनवान् । अ-प्र इति किम् ? - पूर्तिः, पूर्तः, पूर्त्तवान् ॥ ६८ ॥ रदाद्-अमूल-मदः क्तयोर्दस्य च
। ४ । २ । ६९ । मूञ्छि-मदिवर्जाद्
र-दन्तात् परस्य क्तयोः
तस्य
तयोगे धातु-दश्च नः स्यात् । पूर्णः, पूर्णवान् , भिन्नः, भिन्नगन् ।
अ-मूछे-मद इति किम् ? मृतः, मत्तः । रदान्तस्येति किम् ?
चरितम् , मुदितम् ॥ ६९ ॥ सूयत्याद्योदितः । ४ । २ । ७० ।