________________
-
-
योपश-लघुवृत्तिः ]
[ १९९ आङ् स्यात् ।।
विजावा, द्यावा ॥६५॥ अपात् चायश्चिः क्तौ । ४ । २ । ६६ । अपपूर्वस्य चायतेः
तौ चिः स्यात् । जपचितिः ॥ ६६ ॥ ह्लादो हृद् क्तयोश्च । ४ । २ । ६७ । ह्लादेः क्त-क्तवतोः.
तो च लद् स्यात् ।
हलन्नः, लन्नवान् , हलत्तिः ॥६७॥ ऋ-वादेरेषां तो नेोऽप्रः । ४ ।। ६८। पृवर्जात् ऋदन्ताद् ,
वादिभ्यश्च परेषां क्ति-त-क्तवतूनां
तो नः स्यात् । तीणिः, तीर्णः, तीर्णवान् ।
लूनिः, लूनः, लूनवान् ।