SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ - - योपश-लघुवृत्तिः ] [ १९९ आङ् स्यात् ।। विजावा, द्यावा ॥६५॥ अपात् चायश्चिः क्तौ । ४ । २ । ६६ । अपपूर्वस्य चायतेः तौ चिः स्यात् । जपचितिः ॥ ६६ ॥ ह्लादो हृद् क्तयोश्च । ४ । २ । ६७ । ह्लादेः क्त-क्तवतोः. तो च लद् स्यात् । हलन्नः, लन्नवान् , हलत्तिः ॥६७॥ ऋ-वादेरेषां तो नेोऽप्रः । ४ ।। ६८। पृवर्जात् ऋदन्ताद् , वादिभ्यश्च परेषां क्ति-त-क्तवतूनां तो नः स्यात् । तीणिः, तीर्णः, तीर्णवान् । लूनिः, लूनः, लूनवान् ।
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy