________________
स्वोपन-लघुवृत्तिः । अपघनः शरीरावयवः,
उपन्न आसन्नः ॥ ३६ ।। मूर्ति-निचिताउने घनः ।५।३।३७।
मूर्त्यादौ अर्थे
अल, घनादेशश्च निपात्यते ।
मूर्तिः काठिन्यम् अभ्रस्य धनः । निचित-निरन्तरम
घनाः केशाः ।
अभ्र मेघः-घनः ।। ३७ ।। व्ययो-द्रोः करणे । ५। ३ । ३८ । एभ्यः पराद्
___ हन्तेः
करणे