________________
*૬૮
[ हैम-शब्दानुशासनस्य
निघो - दूध- सङ्घो ऽङ्घना-पघनो- पघ्नं निमितप्रशस्त-गणाऽत्याधानाऽङ्गाऽऽसन्नम्
। ५ । ३ । ३६ ।
निघादयः
हन्तेः
निमिताद्यर्थेषु
यथासख्यं
कृतघत्वादयः
निपात्यन्ते ।
अलन्ताः
समन्ततो मितं = निमितम् ।
उदूघः प्रशस्तः, सङ्घः प्राणिसमूहः ।
काष्ठादीनि यत्र
अत्याधीयन्ते च्छेदनार्थ कुट्टनार्थ वा
तत् अत्याधानम् ।
निघाः वृक्षाः,
उद्घनः,