SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ *૬૮ [ हैम-शब्दानुशासनस्य निघो - दूध- सङ्घो ऽङ्घना-पघनो- पघ्नं निमितप्रशस्त-गणाऽत्याधानाऽङ्गाऽऽसन्नम् । ५ । ३ । ३६ । निघादयः हन्तेः निमिताद्यर्थेषु यथासख्यं कृतघत्वादयः निपात्यन्ते । अलन्ताः समन्ततो मितं = निमितम् । उदूघः प्रशस्तः, सङ्घः प्राणिसमूहः । काष्ठादीनि यत्र अत्याधीयन्ते च्छेदनार्थ कुट्टनार्थ वा तत् अत्याधानम् । निघाः वृक्षाः, उद्घनः,
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy