________________
स्वोपश- लघुवृत्ति: ]
हर्ष इति किम् ? संमादः प्रमादः ॥ ३३ ॥ हनोऽन्तर्धनाऽन्तर्घणौ देशे | ५ | ३ | ३४ |
अन्तःपूर्वाद् हन्तेः
निपात्येते,
अल्,
देशेऽ
अन्तर्धनः - अन्तर्घणो वा देशः ।
प्र - पूर्वाद् हन्तेः
घन-घणादेशौ च
भावा - कर्त्रीः ।
| ४६७
अन्तर्घातोऽन्यः || ३४ ॥
प्रघण- प्रघाणौ गृहांशे | ५ | ३ | ३५ |
गृहांशेऽर्थे अल
घण - घाणादेशौ च निपात्येते ।
प्रणः - प्रघाणो वा द्वारालिन्दकः ।
प्रघातोऽन्यः || ३५ ॥