SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ ४६६ । [ हैम-शब्दानुशासनस्य भावा-कोंः अल् स्यात् । गवाम् उपसरः, अक्षाणां ग्लहः । प्रजानाऽक्ष इति किम् ? ____ उपसारो भृत्यै राज्ञाम् ॥३१॥ पणेर्माने । ५ । ५ । ३२ । पणेः मानार्थाद् भावा--कोंः अल स्यात् । मूलकपणः । मान इति किम् ? पाणः ॥३२॥ संमद-प्रमदौ हर्षे । ५। ३ । ३३ । एतौ भावा-कों हर्षेऽर्थे अलतो स्याताम् । संमदः,-प्रमदो वा स्त्रीणाम् ।
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy