________________
४६६ ।
[ हैम-शब्दानुशासनस्य
भावा-कोंः अल् स्यात् ।
गवाम् उपसरः, अक्षाणां ग्लहः ।
प्रजानाऽक्ष इति किम् ?
____ उपसारो भृत्यै राज्ञाम् ॥३१॥ पणेर्माने । ५ । ५ । ३२ । पणेः
मानार्थाद्
भावा--कोंः अल स्यात् ।
मूलकपणः ।
मान इति किम् ? पाणः ॥३२॥ संमद-प्रमदौ हर्षे । ५। ३ । ३३ ।
एतौ
भावा-कों
हर्षेऽर्थे अलतो स्याताम् ।
संमदः,-प्रमदो वा स्त्रीणाम् ।