________________
स्वोपक्ष-लघुवृत्तिः ।
-
-
-
-
--
-
-
-
-
-
-
-
যথাহন भावा-कोंः निपात्यन्ते ।
वर्षम् , भयम् ॥ २९ ॥ समुदोऽजः पशौ । ५ । ३ । ३० । आभ्यां परात् अजः पशुविषयाऽर्थवृत्तेः
भावा-कोंः अल स्यात् । ___ समजः पशूनाम् ।
उदजः पशूनाम् पशौ इति किम् ? .
समाजो नृणाम् ॥ ३० ॥ स्मृ-ग्लहः प्रजनाऽक्षे । ५ । ३ । ३१ । आभ्यां यथासङ्ख्यं
प्रजनाऽक्षविषयाऽर्थवृत्तिभ्यां