________________
४६४ ]
। हैम-शब्दानुशासनस्थ वैण इति किम् ?
प्रक्वाणः शृङ्खलस्य ॥ २७ ॥ युवर्ण-वृ-दृ-वश-रण-गम्-ऋद्ग्रहः ।५।३।२८) इवर्णोवर्णान्तेभ्यः बादेः ऋदन्तेभ्यो
ग्रहेश्व भावा कोंः अल स्यात् ।
चयः, क्रयः, रवः,
लवः,
आदर,
वशः, रणः,
गमः, करः, ग्रहः ॥२८॥ वर्षादयः क्लोवे । ५ । ३ । २९ ।
अलन्ताः
क्लीवे