________________
-
-
३
स्वोपन-लघुवृत्तिः ) नेद-गद-पठ-स्वन-क्वणः ।५।३।२६। नेः उपसर्गात् परेभ्यः
एभ्यः
भावा-कों अल वा स्यात् । निनदः,-निनादः ।
निगदः-निगादः । निपठः-निपाठः । निस्वन:-निस्वानः ।
निक्वणः-निक्वाणः ॥ २६ ॥ वैणे क्वणः । ५ । ३ । २७ । वीणायां भवो वैणः । तदर्थात्
. उपसर्गपूर्वात् क्वणे भावा-कों: अल् वा स्यात् ।
प्रक्वणः-प्रक्वाणो वीणायाः ।