SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ ૪૬૨ ] प्रभवः, संश्रयः, विघखः । उपसर्गात् इत्येव ? न्यादो नवा निपूर्वात् अदेः भावः, श्रायः, घासः ||२३|| । ५ I ३ । २४ । अलि [ हैम-शब्दानुशासनस्य घस्लभावः अतः दीर्घश्व वा स्यात् । न्यादः निघसः || २४ ॥ सं-नि- व्युपाद यमः । ५ । ३ । २५ · एभ्यः उपसर्गेभ्यः पराद् यमेः अल वा स्यात् । संयमः - संयामः । वियमः - वियामः | भावा - कर्त्रीः नियमः - नियामः | उपयमः - उपयामः ।। २५ ।।
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy