________________
४७०)
। हैम-शब्दानुशासनस्य घनादेशश्च निपात्यते ।
विधनः, अयोधनः, द्रुधनः ॥३८॥ स्तम्बाद् घनश्च । ५ । ३ । ३९ । स्तम्बात् परात्
हन्तेः
अल
म-धनादेशी च निपात्येते,
करणे । स्तम्बघ्नो दण्डः,
स्तम्बधनो यष्टिः ॥ ३९ ॥ परेघः । ५ । ३ । ४० । परिपूर्वात् हन्तेः
अल,
घादेशश्च
करणे
निपात्यते ।
परिघोऽर्गला ॥ ४० ॥