________________
-
-
स्वीपक्ष-लघुवृत्तिः )
[४७१ हः समाह्वयाऽऽह्वयौ युत-नाम्नोः
। ५ । ३ । ४१ । यते नानि च
अर्थे
यथासङ्ख्यं समा-ऽऽपूर्वाद् आयूर्वाच्च हो
अल ह्वयादेशश्च
निपात्यते । समायः प्राणिद्यूतम् ,
आह्वयः संज्ञा ॥ ४१ ।। न्यभ्युप-वेर्वा श्चोत् । ५। ३ । ४२ ।
एभ्यः पराद्
भावा-कों: अल स्यात् ,
तयोगे वा उश्च ।