________________
-
-
-
-
-
-
-
-
- -
स्वापक्ष-लघुवृत्ति: नशो धुटि । ४ । ४ । १०९ । नशेः स्वरात् परः
धुडादौ प्रत्यये न अन्तः स्यात् । नंष्टा ।
धुटि इति किम् ? नशिता ॥१०९॥ मस्जेः सः । ४ । ४ । ११० । मस्जेः
स्वरात् परस्य सस्य धुडादौ प्रत्यये
न अन्तः स्यात् ।
मङ्क्ता ॥ ११० ॥ अः सृजि-दशोऽकिति । ४।४ । १११ । अनयोः स्वरात् परः
धुडादौ प्रत्यये अत् अन्तः स्यात् ।
न तु किति ।