SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ - - - - - - - - - - स्वापक्ष-लघुवृत्ति: नशो धुटि । ४ । ४ । १०९ । नशेः स्वरात् परः धुडादौ प्रत्यये न अन्तः स्यात् । नंष्टा । धुटि इति किम् ? नशिता ॥१०९॥ मस्जेः सः । ४ । ४ । ११० । मस्जेः स्वरात् परस्य सस्य धुडादौ प्रत्यये न अन्तः स्यात् । मङ्क्ता ॥ ११० ॥ अः सृजि-दशोऽकिति । ४।४ । १११ । अनयोः स्वरात् परः धुडादौ प्रत्यये अत् अन्तः स्यात् । न तु किति ।
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy