________________
३३० )
[ हैम-शब्दानुशासनस्य
स्रष्टा, द्रष्टुम् ।
अ-किति इति किम् ? सृष्टः ॥ १११ ॥ स्पृशादि-स्मृपो वा । ४ । ४ । ११२ । स्पृश-मृश-कृष-तृप-दृषां
सृपश्च
स्वरात् परः धुडादौ प्रत्यये अत् अन्तो वा स्यात् ,
अ-किति । स्प्रष्टा-स्पर्टी । म्रष्टा-मी ।
ऋष्टा-कर्टा । त्रप्ता-ता । द्रप्ता-दर्ता ।
सप्ता-सप्र्ता ॥ ११२ ॥ हस्वस्य तः पित्कृति । ४।४।११३ ।