SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ-लघुवृत्तिः । हस्वान्तस्य धातोः पिति कृति त् अन्तः स्यात् । जगत् । हूस्वस्य इति किम् ? ग्रामणीः । कृति इति किम् ? अजुवुः ॥११३॥ अतो म आने । ४ । ४ । ११४ । धातोः विहिते आने - अतः मोऽन्तः स्यात् । पचमानः । अतः इति किम् ? शयानः ॥११४।। आसीनः । ४ । ४ । ११५ । आस्तेः परस्य आनस्य आदेः ईः निपात्यते । आसीनः, उदासीनः ॥११५॥ ऋतां विङतीर् । ४ । ४ । ११६ ।
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy