________________
स्वोपज्ञ-लघुवृत्तिः । हस्वान्तस्य धातोः
पिति कृति
त् अन्तः स्यात् । जगत् । हूस्वस्य इति किम् ? ग्रामणीः ।
कृति इति किम् ? अजुवुः ॥११३॥ अतो म आने । ४ । ४ । ११४ । धातोः विहिते आने -
अतः
मोऽन्तः स्यात् ।
पचमानः ।
अतः इति किम् ? शयानः ॥११४।। आसीनः । ४ । ४ । ११५ । आस्तेः परस्य
आनस्य आदेः ईः निपात्यते ।
आसीनः, उदासीनः ॥११५॥ ऋतां विङतीर् । ४ । ४ । ११६ ।