SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ [ हैम-शब्दानुशासनस्य ऋदन्तस्य धातोः विङति प्रत्यये ऋतः इर् स्यात् । तीर्णम , किरति ॥ ११६ ।। ओष्ठयादुर् । ४ । ४ । ११७ । ., धातोः ओष्ठयात् परस्य ऋतः क्छिति उर स्यात् । पू:. बुभूपति, वुवूर्पते ।। ११७ ॥ इस आसः शालोऽङ्-व्यञ्जने । ।४।११८॥ शास्तेः आसः अहिं विङति व्यञ्जनादौ च परे इस स्यात् । अशिषत् , शिष्टः । अङ्-व्यञ्जन इति किम् ? शासति ॥११८।। क्वौ । ४ । ४ । ११९ ।
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy