________________
[ हैम-शब्दानुशासनस्य
ऋदन्तस्य धातोः विङति प्रत्यये ऋतः इर् स्यात् ।
तीर्णम , किरति ॥ ११६ ।। ओष्ठयादुर् । ४ । ४ । ११७ । ., धातोः ओष्ठयात् परस्य
ऋतः क्छिति
उर स्यात् । पू:. बुभूपति, वुवूर्पते ।। ११७ ॥ इस आसः शालोऽङ्-व्यञ्जने । ।४।११८॥
शास्तेः आसः
अहिं
विङति व्यञ्जनादौ च परे इस स्यात् ।
अशिषत् , शिष्टः । अङ्-व्यञ्जन इति किम् ? शासति ॥११८।।
क्वौ । ४ । ४ । ११९ ।