________________
स्वोप-लघुवृत्ति:
शास: आस:
क्वौ इस स्यात् । मित्रशीः ॥ ११९ ॥ आङः । ४ । ४ । १२० । आङः परस्य
शास:
आसः क्यौ एव ___इस स्यात् । आशीः
क्वौ इत्येव ? आशास्ते ॥१२०॥ स्वोः -य-व्यञ्जने लुक । ४।४।१२१ ।
य्-वर्जव्यजनादौ च परे
खोः
लुक् स्यात् । क्नोपयति,
क्ष्मातम् ,